B 154-20 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 154/20
Title: Kulārṇavatantra
Dimensions: 19.5 x 13 cm x 158 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/254
Remarks: continues to B 155/1
Reel No. B 154-20 Inventory No. 36668
Title kulārṇavatantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 19.5 x 13.0 cm
Folios 158
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kulā. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 3/254
Manuscript Features
idam pustakam śrī-upendravikramasya⟪...⟫vi.saṃ. 288
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ ||
oṃ śrīdevyu(!) namaḥ ||
oṃ śrīguruṃpaṃ gurdāṃ vaṭukaṃ śuvam acyutaṃ ||
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye || [1 || ]
anādyāyākhilādyāya māyine gatamāyine ||
arūpāya svaruūpāya śivāya guru(!)ve namaḥ || 2 ||
parāprāsādya(!)maṃtro(!) yat saccidānandatejase ||
agnisomasvarūpāya sāṃbikāya namos tu te || 3 || (fol. 1v1–5)
End
dehaprakṣālanaṃ snānaṃ sugandhasalilaiḥ priye ||
candracaṃdanakastūrīkālāgurubhir ucyate || 95 ||
aṣṭāṅgapraṇipātas ta(!) vandanaṃ kathitaṃ priye ||
etac carācaraṃ sarve(!) kṣetram ityabhidhīyate || 96 ||
takṣretraṃ pālitaṃ yena kṣetrapālaḥ sa ucyate || 97 ||
iti te kathitā kiñcit ga(!)runāmādivāsanā ||
samāsena kuleśāni kiṃbhūyaḥ śrotum icchasi || 98 || (fgol. 157v8–158r1)
Colophon
i[ti] śrīkulārṇavya(!)mahārahasye || gurunāmādinirṇayo nāma saptā(!)daśo ullāsaḥ ❁ śubham ❁ śubham ❁ || śubham ❁ || || || 〇 || || ❁ ||... (fol. 158r2–3)
Microfilm Details
Reel No. B 0154/20–0155/01
Date of Filming 10-11-1971
Exposures 177 (97+80)
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-08-2008
Bibliography