B 154-20 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/20
Title: Kulārṇavatantra
Dimensions: 19.5 x 13 cm x 158 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/254
Remarks: continues to B 155/1


Reel No. B 154-20 Inventory No. 36668

Title kulārṇavatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 19.5 x 13.0 cm

Folios 158

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kulā. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

idam pustakam śrī-upendravikramasya⟪...⟫vi.saṃ. 288

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

oṃ śrīdevyu(!) namaḥ ||

oṃ śrīguruṃpaṃ gurdāṃ vaṭukaṃ śuvam acyutaṃ ||

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye || [1 || ]

anādyāyākhilādyāya māyine gatamāyine ||

arūpāya svaruūpāya śivāya guru(!)ve namaḥ || 2 ||

parāprāsādya(!)maṃtro(!) yat saccidānandatejase ||

agnisomasvarūpāya sāṃbikāya namos tu te || 3 || (fol. 1v1–5)

End

dehaprakṣālanaṃ snānaṃ sugandhasalilaiḥ priye ||

candracaṃdanakastūrīkālāgurubhir ucyate || 95 ||

aṣṭāṅgapraṇipātas ta(!) vandanaṃ kathitaṃ priye ||

etac carācaraṃ sarve(!) kṣetram ityabhidhīyate || 96 ||

takṣretraṃ pālitaṃ yena kṣetrapālaḥ sa ucyate || 97 ||

iti te kathitā kiñcit ga(!)runāmādivāsanā ||

samāsena kuleśāni kiṃbhūyaḥ śrotum icchasi || 98 || (fgol. 157v8–158r1)

Colophon

i[ti] śrīkulārṇavya(!)mahārahasye || gurunāmādinirṇayo nāma saptā(!)daśo ullāsaḥ ❁ śubham ❁ śubham ❁ || śubham ❁ || || || 〇 || || ❁ ||... (fol. 158r2–3)

Microfilm Details

Reel No. B 0154/20–0155/01

Date of Filming 10-11-1971

Exposures 177 (97+80)

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-08-2008

Bibliography